13 – Sadhana Pada Verses 19 – 29 | Eradication of Our Fundamental Spiritual Ignorance – Duhkha Chaturvyuha (ctd.)
Listen now
Description
-viśeṣāviśeṣa-liṅgamātrāliṅgāni guṇaparvāṇi (Sadhana Pada 19) -विशेषाविशेष-लिङ्गमात्रालिङ्गानि गुणपर्वाणि -draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ (Sadhana Pada 20) -द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः -tadartha eva dṛśyasyātmā (Sadhana Pada 21) -तदर्थ एव दृश्यस्यात्मा -kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt (Sadhana Pada 22) -कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् -svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ (Sadhana Pada 23) -स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः -tasya heturavidyā (Sadhana Pada 24) -तस्य हेतुरविद्या -tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam (Sadhana Pada 25) -तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् -vivekakhyātiraviplavā hānopāyaḥ (Sadhana Pada 26) -विवेकख्यातिरविप्लवा हानोपायः -tasya saptadhā prāntabhūmiḥ prajñā (Sadhana Pada 27) तस्य सप्तधा प्रान्तभूमिः प्रज्ञा -yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ (Sadhana Pada 28) -योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः -yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo'ṣṭāvaṅgāni (Sadhana Pada 29) -यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि -Lecture by Swami Tattwamayananda on February 14, 2021. Cosponsored by the Stanford Hindu Students Association.
More Episodes