4 – Samadhi Pada Verses 6 – 12 | The Five Vibrations or Tendencies - Vrittis (ctd.)
Listen now
Description
-pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ (Samadhi Pada 6) -प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतयः -pratyakṣa-anumāna-āgamāḥ pramāṇāni (Samadhi Pada 7) -प्रत्यक्षानुमानागमाः प्रमाणानि -viparyayo mithyā-jñānam-atad-rūpa-pratiṣṭham (Samadhi Pada 8) -विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् -Śabda-jñāna-anupātī vastu śūnyo vikalpaḥ (Samadhi Pada 9) -शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः -abhāva-pratyaya-ālambanā-vṛttir-nidrā (Samadhi Pada 10) -अभाव-प्रत्ययालम्बना-वृत्तिर्निद्रा -Anubhūta viṣaya-asampramoṣaḥ smṛtiḥ (Samadhi Pada 11) -अनुभूतविषयासम्प्रमोषः स्मृतिः -Abhyāsa-vairāgyābhyāṃ tan-nirodhaḥ (Samadhi Pada 12) -अभ्यासवैराग्याभ्यां तन्निरोधः Lecture by Swami Tattwamayananda on December 13, 2020. Cosponsored by the Stanford Hindu Students Association.
More Episodes