21 – Vibhuti Pada Verses 1 - 5 | Samyama 2
Listen now
Description
-“Tremendous power of concentration with self-mastery is Dharana and Dhyana.” -“You are understanding things properly, comprehensively, in all aspects, and also in pristine purity - that is called Prajna.” -deśa-bandhaḥ cittasya dhāraṇā (Vibhuti Pada 1) -देशबन्धः चित्तस्य धारणा -tatra pratyaya-ikatānatā dhyānam (Vibhuti Pada 2) -तत्र प्रत्ययैकतानता ध्यानम् -tadeva-artha-mātra-nirbhāsaṁ svarūpa-śūnyam-iva-samādhiḥ (Vibhuti Pada 3) -तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः -trayam-ekatra saṁyamaḥ (Vibhuti Pada 4) -त्रयमेकत्र संयमः -tajjayāt prajñālokaḥ (Vibhuti Pada 5) -तज्जयात् प्रज्ञालोकः -Lecture by Swami Tattwamayananda on April 11, 2021. Cosponsored by the Stanford Hindu Students Association and South Bay Lecture Series on Vedic Scriptures.
More Episodes