26 – Vibhuti Pada Verses 18 - 23 | Vibhutis
Listen now
Description
“We should be friendly with fellow spiritual seekers, those who are like us trying to practice spiritual discipline, spiritual discipline, we should be friendly with them you should have association with fellow spiritual seekers, because that association will strengthen and reinforce our own spiritual life. It gives a new direction actually. It is called maitri.” -saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam (Vibhuti Pada 18) -संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् -pratyayasya para-citta-jñānam (Vibhuti Pada 19) -प्रत्ययस्य परचित्तज्ञानम् -na ca tat sālambanaṁ tasya-aviṣayī bhūtatvāt (Vibhuti Pada 20) -न च तत् सालम्बनं तस्याविषयी भूतत्वात् -kāya-rūpa-saṁyamāt tat-grāhyaśakti-stambhe cakṣuḥ prakāśāsaṁprayoge-'ntardhānam (Vibhuti Pada 21) -कायरूपसंयमात् तत्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् -sopa-kramaṁ nirupa-kramaṁ ca karma tatsaṁyamāt-aparāntajñānam ariṣṭebhyo vā (Vibhuti Pada 22) -सोपक्रमं निरुपक्रमं च कर्म तत्संयमातपरान्तज्ञानम् अरिष्टेभ्यो वा -maitry-adiṣu balāni (Vibhuti Pada 23) -मैत्र्यदिषु बलानि maitrī-karuṇāmuditopekṣāṇāṃ sukha-duḥkhapuṇyāpuṇya-viṣayāṇāṃ bhāvanātaścittaprasādanam (Samadhi Pada 33) मैत्री-करुणामुदितोपेक्षाणां सुख-दुःखपुण्यापुण्य-विषयाणां भावनातश्चित्तप्रसादनम् -Lecture by Swami Tattwamayananda on May 23, 2021. Cosponsored by the Stanford Hindu Students Association and South Bay Lecture Series on Vedic Scriptures.
More Episodes