29 – Samadhi Pada Verses 9 - 12 | Vrittis, Abhyasa, and Vairagya
Listen now
Description
-“Nidra in Patanjali’s Yoga Sutra tradition is knowledge without the awareness of that knowledge.” -Śabda jñānānupātī vastu śūnyo vikalpaḥ (Samadhi Pada 9) -शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः -abhāva-pratyayālambanā-vṛttirnidrā (Samadhi Pada 10) -अभाव-प्रत्ययालम्बना-वृत्तिर्निद्रा -Anubhūta viṣayāsampramoṣaḥ smṛtiḥ (Samadhi Pada 11) -अनुभूतविषयासम्प्रमोषः स्मृतिः -Abhyāsa vairāgyābhyāṃ tan nirodhaḥ (Samadhi Pada 12) -अभ्यासवैराग्याभ्यां तन्निरोधः -Lecture by Swami Tattwamayananda on June 20, 2021. Cosponsored by the Stanford Hindu Students Association and South Bay Lecture Series on Vedic Scriptures.
More Episodes