01-30-31
Listen now
Description
https://archive.org/download/BhagavadGitaSanskrit/01-30-31-SBUSA-BG.mp3 गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते। न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।।1.30।। निमित्तानि च पश्यामि विपरीतानि केशव। न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे।।1.31।।
More Episodes
https://archive.org/download/BhagavadGitaSanskrit/01-47-SBUSA-BG.mp3 सञ्जय उवाच एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः।।1.47।। Advertisements
Published 07/05/17
https://archive.org/download/BhagavadGitaSanskrit/01-46-SBUSA-BG.mp3 यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।1.46।।
Published 06/28/17