12 – Sadhana Pada Verses 17 – 21 | Eradication of Our Fundamental Spiritual Ignorance – Duhkha Chaturvyuha (ctd.)
Listen now
Description
-draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ (Sadhana Pada 17) -द्रष्टृदृश्ययोः संयोगो हेयहेतुः -prakāśa-kriyā-sthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyamaḥ (Sadhana Pada 18) -प्रकाश-क्रिया-स्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यमः -viśeṣāviśeṣa-liṅgamātrāliṅgāni guṇaparvāṇi (Sadhana Pada 19) -विशेषाविशेष-लिङ्गमात्रालिङ्गानि गुणपर्वाणि -draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ (Sadhana Pada 20) -द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः -tadartha eva dṛśyasyātmā (Sadhana Pada 21) -तदर्थ एव दृश्यस्यात्मा -Lecture by Swami Tattwamayananda on February 7, 2021. Cosponsored by the Stanford Hindu Students Association.
More Episodes