22 – Vibhuti Pada Verses 5 - 6 | Samyama 3
Listen now
Description
-“Whenever we take to Yoga whenever we take to spiritual life, samyama should be practiced only gradually, not all of a sudden.” -tajjayāt prajñālokaḥ (Vibhuti Pada 5) -तज्जयात् प्रज्ञालोकः -tasya bhūmiṣu viniyogaḥ (Vibhuti Pada 6) -तस्य भूमिषु विनियोगः -vyādhistyānasaṁśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste'ntarāyāḥ (Samadhi Pada 30) -व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः -Lecture by Swami Tattwamayananda on April 18, 2021. Cosponsored by the Stanford Hindu Students Association and South Bay Lecture Series on Vedic Scriptures.
More Episodes