18 – Sadhana Pada Verses 47 - 52 | Asana and Pranayama
Listen now
Description
-“Once you meditate on the transcendental, you actually transcend the awareness of this body.” -prayatnaśaithilyānantasamāpattibhyām (Sadhana Pada 47) -प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् -tato dvandvānabhighātaḥ (Sadhana Pada 48) -ततो द्वन्द्वानभिघातः -tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ (Sadhana Pada 49) -तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः -bāhyābhyantarastambhavṛttiḥ deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣamaḥ (Sadhana Pada 50) -बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः परिदृष्टो दीर्घसूक्षमः -bāhyābhyantaraviṣayākṣepī caturthaḥ (Sadhana Pada 51) -बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः -tataḥ kṣīyate prakāśāvaraṇam (Sadhana Pada 52) -ततः क्षीयते प्रकाशावरणम् -Lecture by Swami Tattwamayananda on March 20, 2021. Cosponsored by the Stanford Hindu Students Association and South Bay Lecture Series on Vedic Scriptures.
More Episodes