Chapter 5, Verses 21
Listen now
Description
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥ Recitation, breakdown, reordering, translation, and commentary.
More Episodes
योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६- १०॥ Recitation, breakdown, reordering, translation, and commentary.
Published 04/21/24
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६- ९॥ Recitation, breakdown, reordering, translation, and commentary.
Published 03/24/24
Published 03/24/24