Mahavirashtak Stotra महावीराष्टक स्तोत्र
Listen now
Description
Mahavirashtak Stotra महावीराष्टक स्तोत्र~ यदीये चैतन्ये मुकुर इव भावाश्चिदचित:, समं भान्ति ध्रौव्य-व्यय-जनि-लसन्तो·न्तरहिता: | जगत्साक्षी मार्ग-प्रकटनपरो भानुरिव यो, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||१|| अताम्रं यच्चक्षु: कमल-युगलं स्पन्द-रहितम्, जनान्कोपापायं प्रकटयति बाह्यान्तरमपि | स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||२|| नमन्नाकेन्द्राली-मुकुट-मणि-भा-जाल-जटिलम्, लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम् | भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||३|| यदर्चा-भावेन प्रमुदित-मना दर्दुर इह, क्षणादासीत्स्वर्गी गुण-गण-समृद्ध: सुख-निधि: | लभन्ते सद्भक्ता: शिव-सुख-समाजं किमु तदा, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||४|| कनत्स्वर्णाभासोऽप्यपगत-तनुर्ज्ञान-निवहो, विचित्रात्माप्येको नृपति-वर-सिद्धार्थ-तनय: | अजन्मापि श्रीमान् विगत-भव-रागोऽद्भुत-गतिर्, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||५|| यदीया वाग्गङ्गा विविध-नय-कल्लोल-विमला, वृहज्ज्ञानाभ्भोभिर्जगति जनतां या स्नपयति | इदानीमप्येषा बुध-जन-मरालै: परिचिता, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||६|| अनिर्वारोद्रेकस्त्रिभुवन-जयी काम-सुभट:, कुमारावस्थायामपि निज-बलाद्येन विजित: | स्फुरन्नित्यानन्द-प्रशम-पद-राज्याय स जिन:, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||७|| महामोहातंक-प्रशमन-पराकस्मिकभिषक्, निरापेक्षो बन्धुर्विदित-महिमा मंगलकर: | शरण्य: साधूनां भव-भयभृतामुत्तमगुणो, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||८|| (अनुष्टुप्) महावीराष्टकं स्तोत्रं भक्त्या ‘भागेन्दुना’ कृतम् | य: पठेच्छ्रुणेच्चापि स याति परमां गतिम् ||
More Episodes
Shri Amba Stuti श्री अम्बा स्तुति ★ चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्धचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणे तत्पराम् । चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं...
Published 05/01/24
Panch Mahaguru Bhakti (Sanskrit) पञ्च महागुरु भक्ति (संस्कृत) ★ श्रीमदमरेन्द्र मुकुट प्रघटित मणि किरणवारिधाराभिः । प्रक्षालित-पद-युगलान् प्रणमामि जिनेश्वरान् भक्त्या ॥१॥ शोभा सम्पन्न - अमरेन्द्र के मुकुटों में लगी मणियों की किरणरूपी जलधारा से जिनके चरण युगल धुले हैं ऐसे जिनेश्वर को भक्ति से मैं...
Published 04/30/24