धर्म अर्थात् सन्नाटे की साधना (अष्‍टावक्र : महागीता - 53)
Listen now
Description
अष्टावक्र उवाच। सानुरागां स्त्रियं दृष्ट्‌वां मृत्युं वा समुपस्थितम्‌। अविह्वलमना स्वस्थो मुक्त एव महाशयः।। 170।। सुखे दुःखे नरे नार्यां संपत्सु च विपत्सु च। विशेषो नैव धीरस्य सर्वत्र समदर्शिनः।। 171।। न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता। नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे।। 172।। न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः। असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते।। 173।। समाधानासमाधानहिताहितविकल्पनाः। शून्यचित्तो न जानाति कैवल्यमिव संस्थितः।। 174।। निर्ममो निरहंकारो न किंचिदिति निश्चितः। अंतर्गलित सर्वाशः कुर्वन्नपि करोति न।। 175।। मनः प्रकाशसंमोहस्वप्नजाड्‌यविवर्जितः। दशां कामपि संप्राप्तो भवेद्गलितमानसः।। 176।। पहला सूत्र: सानुरागां स्त्रियं दृष्ट्‌वां मृत्युं वा समुपस्थितम्‌। अविह्वलमनाः स्वस्थो मुक्त एव महाशयः।। ‘प्रीतियुक्त स्त्री और समीप में उपस्थित मृत्यु को देख कर जो महाशय अविचलमना और स्वस्थ रहता है, वह निश्चय ही मुक्त है।’
More Episodes
सद्गुरुओं के अनूठे ढंग (अष्‍टावक्र : महागीता - 72)
Published 03/21/22
अष्टावक्र उवाच। अकर्तृत्वमभोक्तृत्वं वात्मनो मन्यते यदा। तदा क्षीणा भवंत्येव समस्ताश्चित्तवृत्तयः।। 227।। उच्छृंखलाप्यकृतिका थतिर्धीरस्य राजते। न तु संस्पृहचित्तस्य शांतिर्मूढ़स्य कृत्रिमा।। 228।। विलसन्ति महाभोगेैर्विशन्ति गिरिगह्वरान्‌। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः।। 229।। श्रोत्रियं...
Published 03/20/22