Episodes
सद्गुरुओं के अनूठे ढंग (अष्‍टावक्र : महागीता - 72)
Published 03/21/22
अष्टावक्र उवाच। अकर्तृत्वमभोक्तृत्वं वात्मनो मन्यते यदा। तदा क्षीणा भवंत्येव समस्ताश्चित्तवृत्तयः।। 227।। उच्छृंखलाप्यकृतिका थतिर्धीरस्य राजते। न तु संस्पृहचित्तस्य शांतिर्मूढ़स्य कृत्रिमा।। 228।। विलसन्ति महाभोगेैर्विशन्ति गिरिगह्वरान्‌। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः।। 229।। श्रोत्रियं देवतां तीर्थमंगनां भूपतिं प्रियम्‌। दृष्ट्‌वा सम्पूज्य धीरस्य न कापि हृदि वासना।। 230।। भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिक्कृतो योगी न याति विकृतिं मनाक्‌।। 231।। संतुष्टोऽपि...
Published 03/20/22
दिल का देवालय साफ करो (अष्‍टावक्र : महागीता - 70)
Published 03/19/22
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः। विशंति झटिति क्रोडं निरोधैकाग्र्‍यसिद्धये।। 221।। निर्वासनं हरिं दृष्ट्‌वा तूष्णीं विषयदंतिनः। पलायंते न शक्तास्ते सेवंते कृतचाटवः।। 222।। न मुक्तिकारिकां धत्ते निःशंको युक्तमानसः। पश्यन्‌श्रृण्वन्‌स्पृशन्‌जिघ्रन्नश्नन्नास्ते यथासुखम्‌।। 223।। वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः। नैवाचारमनाचारमौदास्यं वा प्रपश्यति।। 224।। यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः। शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत्‌।। 225।। स्वातंत्र्यात्‌ सुखमाप्नोति...
Published 03/18/22
मन तो मौसम-सा चंचल (अष्‍टावक्र : महागीता - 68)
Published 03/17/22
क्वात्मनो दर्शनं तस्य यद्दृष्टमवलंबते। धीरास्तं तं न पश्यंति पश्यंत्यात्मानमव्ययम्‌।। 216।। क्व निरोधो विम़ूढस्य यो निर्बंधं करोति वै। स्वारामस्यैव धीरस्य सर्वदाऽसावकृत्रिमः।। 217।। भावस्य भावकः कश्चिन्न किंचिद्भावकोऽपरः। उभयाभावकः कश्चिदेवमेव निराकुलः।। 218।। शुद्धमद्वयमात्मानं भावयंति कुबुद्धयः। न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः।। 219।। मुमुक्षोर्बुद्धिरालंबमंतरेण न विद्यते। निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा।। 220।। क्वात्मनो दर्शनं तस्य यद्दृष्टमवलंबते। धीरास्तं तं न...
Published 03/16/22
अपनी बानी प्रेम की बानी (अष्‍टावक्र : महागीता - 66)
Published 03/15/22
अप्रयत्नात्‌ प्रयत्नाद्वा मूढ़ो नाप्नोति निर्वृतिम्‌। तत्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः।। 210।। शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयम्‌। आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः।। 211।। नाप्नोति कर्मणा मोक्षं विम़ूढोऽभ्यासरूपिणा। धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः।। 212।। मूढ़ो नाप्नोति तद्ब्‌रह्म यतो भवितुमिच्छति। अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक्‌।। 213।। निराधारा ग्रहव्यग्रा मूढ़ाः संसारपोषकाः। एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः।। 214।। न शांतिं लभते मूढ़ो यतः...
Published 03/14/22
एकाकी रमता जोगी (अष्‍टावक्र : महागीता - 64)
Published 03/13/22
असमाधेरविक्षेपान्न मुमुक्षुर्न चेतरः। निश्चित्य कल्पितं पश्यन्‌ ब्रह्मैवास्ते महाशयः।। 204।। यस्यांतः स्यादहंकारो न करोति करोति सः। निरहंकारधीरेण न किंचिद्धि कृतं कृतम्‌।। 205।। नोद्विग्नं न च संतुष्टमकर्तृस्पंदवर्जितम्‌। निराशं गतसंदेहं चित्तं मुक्तस्य राजते।। 206।। निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते। निर्निमित्तमिदं किंतु निर्ध्यायति विचेष्टते।। 207।। तत्त्वं यथार्थमाकर्ण्य मंदः प्राप्नोति मूढ़ताम्‌। अथवाऽऽयाति संकोचममूढ़ः कोऽपि मूढ़वत्‌।। 208।। एकाग्रता निरोधो वा मूढैरभ्यस्यते...
Published 03/12/22
घन बरसे (अष्‍टावक्र : महागीता - 62)
Published 03/11/22
अष्टावक्र उवाच निर्वासनो निरालंबः स्वच्छंदो मुक्तबंधनः। क्षिप्तः संसारवातेन चेष्टते शुष्कपर्णवत्‌।।197।। असंसारस्य तु क्वापि न हर्षो न विषादता। स शीतलमना नित्यं विदेह इव राजते।।198।। कुत्रापि न जिहासाऽस्ति नाशो वापि न कुत्रचित्‌। आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः।।199।। प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया। प्राकृतस्येव धीरस्य न मानो नावमानता।।200।। कृतं देहेन कर्मेदं न मया शुद्धरूपिणा। इति चिंतानुरोधी यः कुर्वन्नपि करोति न।।201।। अतद्वादीव कुरुते न भवेदपि बालिशः। जीवन्मुक्तः सुखी...
Published 03/10/22
प्रभु-मंदिर यह देह री (अष्‍टावक्र : महागीता - 60)
Published 03/09/22
अष्टावक्र उवाच। क्व मोहः क्व च वा विश्वं क्व ध्यानं क्व मुक्तता। सर्वसंकल्पसीमायां विश्रांतस्य महात्मनः।। 190।। येन विश्वमिदं दृष्टं स नास्तीति करोति वै। निर्वासनः किं कुरुते पश्यन्नपि न पश्यति।। 191।। येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिंतयेत्‌। किं चिंतयति निश्चिन्तो द्वितीयं यो न पश्यति।। 192।। दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ। उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम्‌।। 193।। धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत्‌। न समाधिं न विक्षेपं न लेपं स्वस्थ पश्यति।।...
Published 03/08/22
संन्यास--सहज होने की प्रक्रिया (अष्‍टावक्र : महागीता - 58)
Published 03/07/22
अष्टावक्र उवाच। आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ। निष्कामः किंविजानाति किंब्रूते च करोति किम्‌।। 184।। अयं सोऽहमयं नाहमिति क्षीणा विकल्पनाः। सर्वमात्मेति निश्चित्य तूष्णीभूतस्य योगिनः।। 185।। न विक्षेपो न चैकाग्रयं नातिबोधो न मूढ़ता। न सुखं न च वा दुःखमुपशांतस्य योगिनः।। 186।। स्वराज्ये भैक्ष्यवृत्तौ च लाभालाभे जने वने। निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः।। 187।। क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। इदं कृतमिदं नेति द्वंद्वैर्मुक्तस्य योगिनः।। 188।। कृत्यं किमपि...
Published 03/06/22
आलसी शिरोमणि हो रहो (अष्‍टावक्र : महागीता - 56)
Published 03/05/22
अष्टावक्र उवाच। यस्य बोधोदये तावत्स्वप्नवद्भवति भ्रमः। तस्मै सुखैकरूपाय नमः शांताय तेजसे।। 177।। अर्जयित्वाऽखिलानार्थान्‌ भोगानाप्नोति पुष्कलान्‌। नहि सर्वपरित्यागमंतरेण सुखी भवेत।। 178।। कर्तव्यदुःखमार्तंडज्वालादग्धांतरात्मनः। कुतः प्रशमपीयूषधारा सारमृते सुखम्‌।। 179।। भवोऽयं भावनामात्रो न किंचित्परमार्थतः। नात्स्यभावः स्वभावानां भावाभार्वावभाविनाम्‌।। 180।। न दूरं न च संकोचाल्लब्धमेवात्मनः पदम्‌। निर्विकल्पं निरायासं निर्विकारं निरंजनम्‌।। 181।। व्यामोहमात्रविरतौ स्वरूपादानमात्रतः। वीतशोका...
Published 03/04/22
साक्षी, ताओ और तथाता  (अष्‍टावक्र : महागीता - 54)
Published 03/03/22
अष्टावक्र उवाच। सानुरागां स्त्रियं दृष्ट्‌वां मृत्युं वा समुपस्थितम्‌। अविह्वलमना स्वस्थो मुक्त एव महाशयः।। 170।। सुखे दुःखे नरे नार्यां संपत्सु च विपत्सु च। विशेषो नैव धीरस्य सर्वत्र समदर्शिनः।। 171।। न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता। नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे।। 172।। न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः। असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते।। 173।। समाधानासमाधानहिताहितविकल्पनाः। शून्यचित्तो न जानाति कैवल्यमिव संस्थितः।। 174।। निर्ममो निरहंकारो न किंचिदिति...
Published 03/02/22
तू स्वयं मंदिर है (अष्‍टावक्र : महागीता - 52)
Published 03/01/22
अष्टावक्र उवाच। कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती। पश्यंच्छृण्वन्स्पृशजिं घ्रन्नश्नन्नास्ते यथासुखम्‌।।164।। शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च। न स्पृहा न विरक्तिर्वा क्षीण संसार सागरे।।165।। न जागर्ति न निद्राति नोन्मीलति न मीलति। अहो परदशा क्वापि वर्तते मुक्तचेतसः।।166।। सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः। समस्तवासनामुक्तो मुक्तः सर्वत्र राजते।।167।। पश्यंच्छृण्वनन्स्पृर्शाञ्ज घ्रन्नश्नन्गृह्यन्वदन्वव्रजन्‌। ईहितानीहितैर्मुक्तो मुक्त एव महाशयः।।168।। न निन्दति न च...
Published 02/28/22
रसो वै सः (अष्‍टावक्र : महागीता - 50)
Published 02/27/22
अष्टावक्र उवाच। तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा। तृप्तः स्वच्छेन्द्रियो नित्यमेकाकी रमते तु यः।। 157।। न कदाचिज्जगत्यस्मिंस्तत्त्वज्ञो हन्त खिद्यति। यत एकेन तेनेदं पूर्णं ब्रह्मांडमंडलम्‌।। 158।। न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी। सल्लकीपल्लवप्रीतिमिवेमं निम्बपल्लवाः।। 159। यस्तु भोगेषु भुक्तेषु न भवत्याधिवासितः। अभुक्तेषु निराकांक्षी ताद्दशो भवदुर्लभः।। 160।। बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते। भोगमोक्षनिराकांक्षी विरलो हि महाशयः।। 161।। धर्मार्थकाममोक्षेषु जीविते मरणे...
Published 02/26/22